Declension table of ?nābhidaghnā

Deva

FeminineSingularDualPlural
Nominativenābhidaghnā nābhidaghne nābhidaghnāḥ
Vocativenābhidaghne nābhidaghne nābhidaghnāḥ
Accusativenābhidaghnām nābhidaghne nābhidaghnāḥ
Instrumentalnābhidaghnayā nābhidaghnābhyām nābhidaghnābhiḥ
Dativenābhidaghnāyai nābhidaghnābhyām nābhidaghnābhyaḥ
Ablativenābhidaghnāyāḥ nābhidaghnābhyām nābhidaghnābhyaḥ
Genitivenābhidaghnāyāḥ nābhidaghnayoḥ nābhidaghnānām
Locativenābhidaghnāyām nābhidaghnayoḥ nābhidaghnāsu

Adverb -nābhidaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria