सुबन्तावली ?नाभानेदिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमानाभानेदिष्ठः नाभानेदिष्ठौ नाभानेदिष्ठाः
सम्बोधनम्नाभानेदिष्ठ नाभानेदिष्ठौ नाभानेदिष्ठाः
द्वितीयानाभानेदिष्ठम् नाभानेदिष्ठौ नाभानेदिष्ठान्
तृतीयानाभानेदिष्ठेन नाभानेदिष्ठाभ्याम् नाभानेदिष्ठैः नाभानेदिष्ठेभिः
चतुर्थीनाभानेदिष्ठाय नाभानेदिष्ठाभ्याम् नाभानेदिष्ठेभ्यः
पञ्चमीनाभानेदिष्ठात् नाभानेदिष्ठाभ्याम् नाभानेदिष्ठेभ्यः
षष्ठीनाभानेदिष्ठस्य नाभानेदिष्ठयोः नाभानेदिष्ठानाम्
सप्तमीनाभानेदिष्ठे नाभानेदिष्ठयोः नाभानेदिष्ठेषु

समास नाभानेदिष्ठ

अव्यय ॰नाभानेदिष्ठम् ॰नाभानेदिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria