Declension table of nāṭyotpatti

Deva

FeminineSingularDualPlural
Nominativenāṭyotpattiḥ nāṭyotpattī nāṭyotpattayaḥ
Vocativenāṭyotpatte nāṭyotpattī nāṭyotpattayaḥ
Accusativenāṭyotpattim nāṭyotpattī nāṭyotpattīḥ
Instrumentalnāṭyotpattyā nāṭyotpattibhyām nāṭyotpattibhiḥ
Dativenāṭyotpattyai nāṭyotpattaye nāṭyotpattibhyām nāṭyotpattibhyaḥ
Ablativenāṭyotpattyāḥ nāṭyotpatteḥ nāṭyotpattibhyām nāṭyotpattibhyaḥ
Genitivenāṭyotpattyāḥ nāṭyotpatteḥ nāṭyotpattyoḥ nāṭyotpattīnām
Locativenāṭyotpattyām nāṭyotpattau nāṭyotpattyoḥ nāṭyotpattiṣu

Compound nāṭyotpatti -

Adverb -nāṭyotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria