सुबन्तावली ?नाटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानाटयिष्यमाणः नाटयिष्यमाणौ नाटयिष्यमाणाः
सम्बोधनम्नाटयिष्यमाण नाटयिष्यमाणौ नाटयिष्यमाणाः
द्वितीयानाटयिष्यमाणम् नाटयिष्यमाणौ नाटयिष्यमाणान्
तृतीयानाटयिष्यमाणेन नाटयिष्यमाणाभ्याम् नाटयिष्यमाणैः नाटयिष्यमाणेभिः
चतुर्थीनाटयिष्यमाणाय नाटयिष्यमाणाभ्याम् नाटयिष्यमाणेभ्यः
पञ्चमीनाटयिष्यमाणात् नाटयिष्यमाणाभ्याम् नाटयिष्यमाणेभ्यः
षष्ठीनाटयिष्यमाणस्य नाटयिष्यमाणयोः नाटयिष्यमाणानाम्
सप्तमीनाटयिष्यमाणे नाटयिष्यमाणयोः नाटयिष्यमाणेषु

समास नाटयिष्यमाण

अव्यय ॰नाटयिष्यमाणम् ॰नाटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria