Declension table of nāḍijaṅgha

Deva

MasculineSingularDualPlural
Nominativenāḍijaṅghaḥ nāḍijaṅghau nāḍijaṅghāḥ
Vocativenāḍijaṅgha nāḍijaṅghau nāḍijaṅghāḥ
Accusativenāḍijaṅgham nāḍijaṅghau nāḍijaṅghān
Instrumentalnāḍijaṅghena nāḍijaṅghābhyām nāḍijaṅghaiḥ nāḍijaṅghebhiḥ
Dativenāḍijaṅghāya nāḍijaṅghābhyām nāḍijaṅghebhyaḥ
Ablativenāḍijaṅghāt nāḍijaṅghābhyām nāḍijaṅghebhyaḥ
Genitivenāḍijaṅghasya nāḍijaṅghayoḥ nāḍijaṅghānām
Locativenāḍijaṅghe nāḍijaṅghayoḥ nāḍijaṅgheṣu

Compound nāḍijaṅgha -

Adverb -nāḍijaṅgham -nāḍijaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria