Declension table of naṭeśvara

Deva

MasculineSingularDualPlural
Nominativenaṭeśvaraḥ naṭeśvarau naṭeśvarāḥ
Vocativenaṭeśvara naṭeśvarau naṭeśvarāḥ
Accusativenaṭeśvaram naṭeśvarau naṭeśvarān
Instrumentalnaṭeśvareṇa naṭeśvarābhyām naṭeśvaraiḥ naṭeśvarebhiḥ
Dativenaṭeśvarāya naṭeśvarābhyām naṭeśvarebhyaḥ
Ablativenaṭeśvarāt naṭeśvarābhyām naṭeśvarebhyaḥ
Genitivenaṭeśvarasya naṭeśvarayoḥ naṭeśvarāṇām
Locativenaṭeśvare naṭeśvarayoḥ naṭeśvareṣu

Compound naṭeśvara -

Adverb -naṭeśvaram -naṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria