Declension table of naṭaśekharaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naṭaśekharaḥ | naṭaśekharau | naṭaśekharāḥ |
Vocative | naṭaśekhara | naṭaśekharau | naṭaśekharāḥ |
Accusative | naṭaśekharam | naṭaśekharau | naṭaśekharān |
Instrumental | naṭaśekhareṇa | naṭaśekharābhyām | naṭaśekharaiḥ |
Dative | naṭaśekharāya | naṭaśekharābhyām | naṭaśekharebhyaḥ |
Ablative | naṭaśekharāt | naṭaśekharābhyām | naṭaśekharebhyaḥ |
Genitive | naṭaśekharasya | naṭaśekharayoḥ | naṭaśekharāṇām |
Locative | naṭaśekhare | naṭaśekharayoḥ | naṭaśekhareṣu |