Declension table of naṭaśekhara

Deva

MasculineSingularDualPlural
Nominativenaṭaśekharaḥ naṭaśekharau naṭaśekharāḥ
Vocativenaṭaśekhara naṭaśekharau naṭaśekharāḥ
Accusativenaṭaśekharam naṭaśekharau naṭaśekharān
Instrumentalnaṭaśekhareṇa naṭaśekharābhyām naṭaśekharaiḥ naṭaśekharebhiḥ
Dativenaṭaśekharāya naṭaśekharābhyām naṭaśekharebhyaḥ
Ablativenaṭaśekharāt naṭaśekharābhyām naṭaśekharebhyaḥ
Genitivenaṭaśekharasya naṭaśekharayoḥ naṭaśekharāṇām
Locativenaṭaśekhare naṭaśekharayoḥ naṭaśekhareṣu

Compound naṭaśekhara -

Adverb -naṭaśekharam -naṭaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria