सुबन्तावली ?नटता

Roma

स्त्रीएकद्विबहु
प्रथमानटता नटते नटताः
सम्बोधनम्नटते नटते नटताः
द्वितीयानटताम् नटते नटताः
तृतीयानटतया नटताभ्याम् नटताभिः
चतुर्थीनटतायै नटताभ्याम् नटताभ्यः
पञ्चमीनटतायाः नटताभ्याम् नटताभ्यः
षष्ठीनटतायाः नटतयोः नटतानाम्
सप्तमीनटतायाम् नटतयोः नटतासु

अव्यय ॰नटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria