सुबन्तावली ?नटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानटत् नटन्ती नटती नटन्ति
सम्बोधनम्नटत् नटन्ती नटती नटन्ति
द्वितीयानटत् नटन्ती नटती नटन्ति
तृतीयानटता नटद्भ्याम् नटद्भिः
चतुर्थीनटते नटद्भ्याम् नटद्भ्यः
पञ्चमीनटतः नटद्भ्याम् नटद्भ्यः
षष्ठीनटतः नटतोः नटताम्
सप्तमीनटति नटतोः नटत्सु

अव्यय ॰नटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria