सुबन्तावली ?नटत्

Roma

पुमान्एकद्विबहु
प्रथमानटन् नटन्तौ नटन्तः
सम्बोधनम्नटन् नटन्तौ नटन्तः
द्वितीयानटन्तम् नटन्तौ नटतः
तृतीयानटता नटद्भ्याम् नटद्भिः
चतुर्थीनटते नटद्भ्याम् नटद्भ्यः
पञ्चमीनटतः नटद्भ्याम् नटद्भ्यः
षष्ठीनटतः नटतोः नटताम्
सप्तमीनटति नटतोः नटत्सु

समास नटत्

अव्यय ॰नटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria