सुबन्तावली ?नटसञ्ज्ञक

Roma

पुमान्एकद्विबहु
प्रथमानटसञ्ज्ञकः नटसञ्ज्ञकौ नटसञ्ज्ञकाः
सम्बोधनम्नटसञ्ज्ञक नटसञ्ज्ञकौ नटसञ्ज्ञकाः
द्वितीयानटसञ्ज्ञकम् नटसञ्ज्ञकौ नटसञ्ज्ञकान्
तृतीयानटसञ्ज्ञकेन नटसञ्ज्ञकाभ्याम् नटसञ्ज्ञकैः नटसञ्ज्ञकेभिः
चतुर्थीनटसञ्ज्ञकाय नटसञ्ज्ञकाभ्याम् नटसञ्ज्ञकेभ्यः
पञ्चमीनटसञ्ज्ञकात् नटसञ्ज्ञकाभ्याम् नटसञ्ज्ञकेभ्यः
षष्ठीनटसञ्ज्ञकस्य नटसञ्ज्ञकयोः नटसञ्ज्ञकानाम्
सप्तमीनटसञ्ज्ञके नटसञ्ज्ञकयोः नटसञ्ज्ञकेषु

समास नटसञ्ज्ञक

अव्यय ॰नटसञ्ज्ञकम् ॰नटसञ्ज्ञकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria