सुबन्तावली नटराज

Roma

पुमान्एकद्विबहु
प्रथमानटराजः नटराजौ नटराजाः
सम्बोधनम्नटराज नटराजौ नटराजाः
द्वितीयानटराजम् नटराजौ नटराजान्
तृतीयानटराजेन नटराजाभ्याम् नटराजैः नटराजेभिः
चतुर्थीनटराजाय नटराजाभ्याम् नटराजेभ्यः
पञ्चमीनटराजात् नटराजाभ्याम् नटराजेभ्यः
षष्ठीनटराजस्य नटराजयोः नटराजानाम्
सप्तमीनटराजे नटराजयोः नटराजेषु

समास नटराज

अव्यय ॰नटराजम् ॰नटराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria