सुबन्तावली ?नटनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमानटनीयम् नटनीये नटनीयानि
सम्बोधनम्नटनीय नटनीये नटनीयानि
द्वितीयानटनीयम् नटनीये नटनीयानि
तृतीयानटनीयेन नटनीयाभ्याम् नटनीयैः
चतुर्थीनटनीयाय नटनीयाभ्याम् नटनीयेभ्यः
पञ्चमीनटनीयात् नटनीयाभ्याम् नटनीयेभ्यः
षष्ठीनटनीयस्य नटनीययोः नटनीयानाम्
सप्तमीनटनीये नटनीययोः नटनीयेषु

समास नटनीय

अव्यय ॰नटनीयम् ॰नटनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria