सुबन्तावली ?नटन

Roma

नपुंसकम्एकद्विबहु
प्रथमानटनम् नटने नटनानि
सम्बोधनम्नटन नटने नटनानि
द्वितीयानटनम् नटने नटनानि
तृतीयानटनेन नटनाभ्याम् नटनैः
चतुर्थीनटनाय नटनाभ्याम् नटनेभ्यः
पञ्चमीनटनात् नटनाभ्याम् नटनेभ्यः
षष्ठीनटनस्य नटनयोः नटनानाम्
सप्तमीनटने नटनयोः नटनेषु

समास नटन

अव्यय ॰नटनम् ॰नटनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria