सुबन्तावली ?नटक

Roma

पुमान्एकद्विबहु
प्रथमानटकः नटकौ नटकाः
सम्बोधनम्नटक नटकौ नटकाः
द्वितीयानटकम् नटकौ नटकान्
तृतीयानटकेन नटकाभ्याम् नटकैः नटकेभिः
चतुर्थीनटकाय नटकाभ्याम् नटकेभ्यः
पञ्चमीनटकात् नटकाभ्याम् नटकेभ्यः
षष्ठीनटकस्य नटकयोः नटकानाम्
सप्तमीनटके नटकयोः नटकेषु

समास नटक

अव्यय ॰नटकम् ॰नटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria