सुबन्तावली ?नटचर्या

Roma

स्त्रीएकद्विबहु
प्रथमानटचर्या नटचर्ये नटचर्याः
सम्बोधनम्नटचर्ये नटचर्ये नटचर्याः
द्वितीयानटचर्याम् नटचर्ये नटचर्याः
तृतीयानटचर्यया नटचर्याभ्याम् नटचर्याभिः
चतुर्थीनटचर्यायै नटचर्याभ्याम् नटचर्याभ्यः
पञ्चमीनटचर्यायाः नटचर्याभ्याम् नटचर्याभ्यः
षष्ठीनटचर्यायाः नटचर्ययोः नटचर्याणाम्
सप्तमीनटचर्यायाम् नटचर्ययोः नटचर्यासु

अव्यय ॰नटचर्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria