सुबन्तावली नट

Roma

पुमान्एकद्विबहु
प्रथमानटः नटौ नटाः
सम्बोधनम्नट नटौ नटाः
द्वितीयानटम् नटौ नटान्
तृतीयानटेन नटाभ्याम् नटैः नटेभिः
चतुर्थीनटाय नटाभ्याम् नटेभ्यः
पञ्चमीनटात् नटाभ्याम् नटेभ्यः
षष्ठीनटस्य नटयोः नटानाम्
सप्तमीनटे नटयोः नटेषु

समास नट

अव्यय ॰नटम् ॰नटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria