सुबन्तावली ?नट्टपट्टग्राम

Roma

पुमान्एकद्विबहु
प्रथमानट्टपट्टग्रामः नट्टपट्टग्रामौ नट्टपट्टग्रामाः
सम्बोधनम्नट्टपट्टग्राम नट्टपट्टग्रामौ नट्टपट्टग्रामाः
द्वितीयानट्टपट्टग्रामम् नट्टपट्टग्रामौ नट्टपट्टग्रामान्
तृतीयानट्टपट्टग्रामेण नट्टपट्टग्रामाभ्याम् नट्टपट्टग्रामैः नट्टपट्टग्रामेभिः
चतुर्थीनट्टपट्टग्रामाय नट्टपट्टग्रामाभ्याम् नट्टपट्टग्रामेभ्यः
पञ्चमीनट्टपट्टग्रामात् नट्टपट्टग्रामाभ्याम् नट्टपट्टग्रामेभ्यः
षष्ठीनट्टपट्टग्रामस्य नट्टपट्टग्रामयोः नट्टपट्टग्रामाणाम्
सप्तमीनट्टपट्टग्रामे नट्टपट्टग्रामयोः नट्टपट्टग्रामेषु

समास नट्टपट्टग्राम

अव्यय ॰नट्टपट्टग्रामम् ॰नट्टपट्टग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria