Declension table of ?naṭṭamallārikā

Deva

FeminineSingularDualPlural
Nominativenaṭṭamallārikā naṭṭamallārike naṭṭamallārikāḥ
Vocativenaṭṭamallārike naṭṭamallārike naṭṭamallārikāḥ
Accusativenaṭṭamallārikām naṭṭamallārike naṭṭamallārikāḥ
Instrumentalnaṭṭamallārikayā naṭṭamallārikābhyām naṭṭamallārikābhiḥ
Dativenaṭṭamallārikāyai naṭṭamallārikābhyām naṭṭamallārikābhyaḥ
Ablativenaṭṭamallārikāyāḥ naṭṭamallārikābhyām naṭṭamallārikābhyaḥ
Genitivenaṭṭamallārikāyāḥ naṭṭamallārikayoḥ naṭṭamallārikāṇām
Locativenaṭṭamallārikāyām naṭṭamallārikayoḥ naṭṭamallārikāsu

Adverb -naṭṭamallārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria