सुबन्तावली ?नष्टोभयलोका

Roma

स्त्रीएकद्विबहु
प्रथमानष्टोभयलोका नष्टोभयलोके नष्टोभयलोकाः
सम्बोधनम्नष्टोभयलोके नष्टोभयलोके नष्टोभयलोकाः
द्वितीयानष्टोभयलोकाम् नष्टोभयलोके नष्टोभयलोकाः
तृतीयानष्टोभयलोकया नष्टोभयलोकाभ्याम् नष्टोभयलोकाभिः
चतुर्थीनष्टोभयलोकायै नष्टोभयलोकाभ्याम् नष्टोभयलोकाभ्यः
पञ्चमीनष्टोभयलोकायाः नष्टोभयलोकाभ्याम् नष्टोभयलोकाभ्यः
षष्ठीनष्टोभयलोकायाः नष्टोभयलोकयोः नष्टोभयलोकानाम्
सप्तमीनष्टोभयलोकायाम् नष्टोभयलोकयोः नष्टोभयलोकासु

अव्यय ॰नष्टोभयलोकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria