सुबन्तावली ?नष्टेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमानष्टेन्द्रियः नष्टेन्द्रियौ नष्टेन्द्रियाः
सम्बोधनम्नष्टेन्द्रिय नष्टेन्द्रियौ नष्टेन्द्रियाः
द्वितीयानष्टेन्द्रियम् नष्टेन्द्रियौ नष्टेन्द्रियान्
तृतीयानष्टेन्द्रियेण नष्टेन्द्रियाभ्याम् नष्टेन्द्रियैः नष्टेन्द्रियेभिः
चतुर्थीनष्टेन्द्रियाय नष्टेन्द्रियाभ्याम् नष्टेन्द्रियेभ्यः
पञ्चमीनष्टेन्द्रियात् नष्टेन्द्रियाभ्याम् नष्टेन्द्रियेभ्यः
षष्ठीनष्टेन्द्रियस्य नष्टेन्द्रिययोः नष्टेन्द्रियाणाम्
सप्तमीनष्टेन्द्रिये नष्टेन्द्रिययोः नष्टेन्द्रियेषु

समास नष्टेन्द्रिय

अव्यय ॰नष्टेन्द्रियम् ॰नष्टेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria