Declension table of ?naṣṭavya

Deva

NeuterSingularDualPlural
Nominativenaṣṭavyam naṣṭavye naṣṭavyāni
Vocativenaṣṭavya naṣṭavye naṣṭavyāni
Accusativenaṣṭavyam naṣṭavye naṣṭavyāni
Instrumentalnaṣṭavyena naṣṭavyābhyām naṣṭavyaiḥ
Dativenaṣṭavyāya naṣṭavyābhyām naṣṭavyebhyaḥ
Ablativenaṣṭavyāt naṣṭavyābhyām naṣṭavyebhyaḥ
Genitivenaṣṭavyasya naṣṭavyayoḥ naṣṭavyānām
Locativenaṣṭavye naṣṭavyayoḥ naṣṭavyeṣu

Compound naṣṭavya -

Adverb -naṣṭavyam -naṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria