Declension table of naṣṭavīrya

Deva

MasculineSingularDualPlural
Nominativenaṣṭavīryaḥ naṣṭavīryau naṣṭavīryāḥ
Vocativenaṣṭavīrya naṣṭavīryau naṣṭavīryāḥ
Accusativenaṣṭavīryam naṣṭavīryau naṣṭavīryān
Instrumentalnaṣṭavīryeṇa naṣṭavīryābhyām naṣṭavīryaiḥ naṣṭavīryebhiḥ
Dativenaṣṭavīryāya naṣṭavīryābhyām naṣṭavīryebhyaḥ
Ablativenaṣṭavīryāt naṣṭavīryābhyām naṣṭavīryebhyaḥ
Genitivenaṣṭavīryasya naṣṭavīryayoḥ naṣṭavīryāṇām
Locativenaṣṭavīrye naṣṭavīryayoḥ naṣṭavīryeṣu

Compound naṣṭavīrya -

Adverb -naṣṭavīryam -naṣṭavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria