Declension table of ?naṣṭavedanī

Deva

FeminineSingularDualPlural
Nominativenaṣṭavedanī naṣṭavedanyau naṣṭavedanyaḥ
Vocativenaṣṭavedani naṣṭavedanyau naṣṭavedanyaḥ
Accusativenaṣṭavedanīm naṣṭavedanyau naṣṭavedanīḥ
Instrumentalnaṣṭavedanyā naṣṭavedanībhyām naṣṭavedanībhiḥ
Dativenaṣṭavedanyai naṣṭavedanībhyām naṣṭavedanībhyaḥ
Ablativenaṣṭavedanyāḥ naṣṭavedanībhyām naṣṭavedanībhyaḥ
Genitivenaṣṭavedanyāḥ naṣṭavedanyoḥ naṣṭavedanīnām
Locativenaṣṭavedanyām naṣṭavedanyoḥ naṣṭavedanīṣu

Compound naṣṭavedani - naṣṭavedanī -

Adverb -naṣṭavedani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria