Declension table of ?naṣṭavedana

Deva

NeuterSingularDualPlural
Nominativenaṣṭavedanam naṣṭavedane naṣṭavedanāni
Vocativenaṣṭavedana naṣṭavedane naṣṭavedanāni
Accusativenaṣṭavedanam naṣṭavedane naṣṭavedanāni
Instrumentalnaṣṭavedanena naṣṭavedanābhyām naṣṭavedanaiḥ
Dativenaṣṭavedanāya naṣṭavedanābhyām naṣṭavedanebhyaḥ
Ablativenaṣṭavedanāt naṣṭavedanābhyām naṣṭavedanebhyaḥ
Genitivenaṣṭavedanasya naṣṭavedanayoḥ naṣṭavedanānām
Locativenaṣṭavedane naṣṭavedanayoḥ naṣṭavedaneṣu

Compound naṣṭavedana -

Adverb -naṣṭavedanam -naṣṭavedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria