Declension table of ?naṣṭavatī

Deva

FeminineSingularDualPlural
Nominativenaṣṭavatī naṣṭavatyau naṣṭavatyaḥ
Vocativenaṣṭavati naṣṭavatyau naṣṭavatyaḥ
Accusativenaṣṭavatīm naṣṭavatyau naṣṭavatīḥ
Instrumentalnaṣṭavatyā naṣṭavatībhyām naṣṭavatībhiḥ
Dativenaṣṭavatyai naṣṭavatībhyām naṣṭavatībhyaḥ
Ablativenaṣṭavatyāḥ naṣṭavatībhyām naṣṭavatībhyaḥ
Genitivenaṣṭavatyāḥ naṣṭavatyoḥ naṣṭavatīnām
Locativenaṣṭavatyām naṣṭavatyoḥ naṣṭavatīṣu

Compound naṣṭavati - naṣṭavatī -

Adverb -naṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria