Declension table of ?naṣṭavat

Deva

NeuterSingularDualPlural
Nominativenaṣṭavat naṣṭavantī naṣṭavatī naṣṭavanti
Vocativenaṣṭavat naṣṭavantī naṣṭavatī naṣṭavanti
Accusativenaṣṭavat naṣṭavantī naṣṭavatī naṣṭavanti
Instrumentalnaṣṭavatā naṣṭavadbhyām naṣṭavadbhiḥ
Dativenaṣṭavate naṣṭavadbhyām naṣṭavadbhyaḥ
Ablativenaṣṭavataḥ naṣṭavadbhyām naṣṭavadbhyaḥ
Genitivenaṣṭavataḥ naṣṭavatoḥ naṣṭavatām
Locativenaṣṭavati naṣṭavatoḥ naṣṭavatsu

Adverb -naṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria