Declension table of ?naṣṭavat

Deva

MasculineSingularDualPlural
Nominativenaṣṭavān naṣṭavantau naṣṭavantaḥ
Vocativenaṣṭavan naṣṭavantau naṣṭavantaḥ
Accusativenaṣṭavantam naṣṭavantau naṣṭavataḥ
Instrumentalnaṣṭavatā naṣṭavadbhyām naṣṭavadbhiḥ
Dativenaṣṭavate naṣṭavadbhyām naṣṭavadbhyaḥ
Ablativenaṣṭavataḥ naṣṭavadbhyām naṣṭavadbhyaḥ
Genitivenaṣṭavataḥ naṣṭavatoḥ naṣṭavatām
Locativenaṣṭavati naṣṭavatoḥ naṣṭavatsu

Compound naṣṭavat -

Adverb -naṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria