Declension table of naṣṭasmṛti

Deva

NeuterSingularDualPlural
Nominativenaṣṭasmṛti naṣṭasmṛtinī naṣṭasmṛtīni
Vocativenaṣṭasmṛti naṣṭasmṛtinī naṣṭasmṛtīni
Accusativenaṣṭasmṛti naṣṭasmṛtinī naṣṭasmṛtīni
Instrumentalnaṣṭasmṛtinā naṣṭasmṛtibhyām naṣṭasmṛtibhiḥ
Dativenaṣṭasmṛtine naṣṭasmṛtibhyām naṣṭasmṛtibhyaḥ
Ablativenaṣṭasmṛtinaḥ naṣṭasmṛtibhyām naṣṭasmṛtibhyaḥ
Genitivenaṣṭasmṛtinaḥ naṣṭasmṛtinoḥ naṣṭasmṛtīnām
Locativenaṣṭasmṛtini naṣṭasmṛtinoḥ naṣṭasmṛtiṣu

Compound naṣṭasmṛti -

Adverb -naṣṭasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria