Declension table of naṣṭasmṛti

Deva

FeminineSingularDualPlural
Nominativenaṣṭasmṛtiḥ naṣṭasmṛtī naṣṭasmṛtayaḥ
Vocativenaṣṭasmṛte naṣṭasmṛtī naṣṭasmṛtayaḥ
Accusativenaṣṭasmṛtim naṣṭasmṛtī naṣṭasmṛtīḥ
Instrumentalnaṣṭasmṛtyā naṣṭasmṛtibhyām naṣṭasmṛtibhiḥ
Dativenaṣṭasmṛtyai naṣṭasmṛtaye naṣṭasmṛtibhyām naṣṭasmṛtibhyaḥ
Ablativenaṣṭasmṛtyāḥ naṣṭasmṛteḥ naṣṭasmṛtibhyām naṣṭasmṛtibhyaḥ
Genitivenaṣṭasmṛtyāḥ naṣṭasmṛteḥ naṣṭasmṛtyoḥ naṣṭasmṛtīnām
Locativenaṣṭasmṛtyām naṣṭasmṛtau naṣṭasmṛtyoḥ naṣṭasmṛtiṣu

Compound naṣṭasmṛti -

Adverb -naṣṭasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria