Declension table of ?naṣṭasaṃsmṛti

Deva

MasculineSingularDualPlural
Nominativenaṣṭasaṃsmṛtiḥ naṣṭasaṃsmṛtī naṣṭasaṃsmṛtayaḥ
Vocativenaṣṭasaṃsmṛte naṣṭasaṃsmṛtī naṣṭasaṃsmṛtayaḥ
Accusativenaṣṭasaṃsmṛtim naṣṭasaṃsmṛtī naṣṭasaṃsmṛtīn
Instrumentalnaṣṭasaṃsmṛtinā naṣṭasaṃsmṛtibhyām naṣṭasaṃsmṛtibhiḥ
Dativenaṣṭasaṃsmṛtaye naṣṭasaṃsmṛtibhyām naṣṭasaṃsmṛtibhyaḥ
Ablativenaṣṭasaṃsmṛteḥ naṣṭasaṃsmṛtibhyām naṣṭasaṃsmṛtibhyaḥ
Genitivenaṣṭasaṃsmṛteḥ naṣṭasaṃsmṛtyoḥ naṣṭasaṃsmṛtīnām
Locativenaṣṭasaṃsmṛtau naṣṭasaṃsmṛtyoḥ naṣṭasaṃsmṛtiṣu

Compound naṣṭasaṃsmṛti -

Adverb -naṣṭasaṃsmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria