Declension table of ?naṣṭasañjñā

Deva

FeminineSingularDualPlural
Nominativenaṣṭasañjñā naṣṭasañjñe naṣṭasañjñāḥ
Vocativenaṣṭasañjñe naṣṭasañjñe naṣṭasañjñāḥ
Accusativenaṣṭasañjñām naṣṭasañjñe naṣṭasañjñāḥ
Instrumentalnaṣṭasañjñayā naṣṭasañjñābhyām naṣṭasañjñābhiḥ
Dativenaṣṭasañjñāyai naṣṭasañjñābhyām naṣṭasañjñābhyaḥ
Ablativenaṣṭasañjñāyāḥ naṣṭasañjñābhyām naṣṭasañjñābhyaḥ
Genitivenaṣṭasañjñāyāḥ naṣṭasañjñayoḥ naṣṭasañjñānām
Locativenaṣṭasañjñāyām naṣṭasañjñayoḥ naṣṭasañjñāsu

Adverb -naṣṭasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria