सुबन्तावली ?नष्टसञ्ज्ञ

Roma

पुमान्एकद्विबहु
प्रथमानष्टसञ्ज्ञः नष्टसञ्ज्ञौ नष्टसञ्ज्ञाः
सम्बोधनम्नष्टसञ्ज्ञ नष्टसञ्ज्ञौ नष्टसञ्ज्ञाः
द्वितीयानष्टसञ्ज्ञम् नष्टसञ्ज्ञौ नष्टसञ्ज्ञान्
तृतीयानष्टसञ्ज्ञेन नष्टसञ्ज्ञाभ्याम् नष्टसञ्ज्ञैः नष्टसञ्ज्ञेभिः
चतुर्थीनष्टसञ्ज्ञाय नष्टसञ्ज्ञाभ्याम् नष्टसञ्ज्ञेभ्यः
पञ्चमीनष्टसञ्ज्ञात् नष्टसञ्ज्ञाभ्याम् नष्टसञ्ज्ञेभ्यः
षष्ठीनष्टसञ्ज्ञस्य नष्टसञ्ज्ञयोः नष्टसञ्ज्ञानाम्
सप्तमीनष्टसञ्ज्ञे नष्टसञ्ज्ञयोः नष्टसञ्ज्ञेषु

समास नष्टसञ्ज्ञ

अव्यय ॰नष्टसञ्ज्ञम् ॰नष्टसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria