Declension table of ?naṣṭarūpī

Deva

FeminineSingularDualPlural
Nominativenaṣṭarūpī naṣṭarūpyau naṣṭarūpyaḥ
Vocativenaṣṭarūpi naṣṭarūpyau naṣṭarūpyaḥ
Accusativenaṣṭarūpīm naṣṭarūpyau naṣṭarūpīḥ
Instrumentalnaṣṭarūpyā naṣṭarūpībhyām naṣṭarūpībhiḥ
Dativenaṣṭarūpyai naṣṭarūpībhyām naṣṭarūpībhyaḥ
Ablativenaṣṭarūpyāḥ naṣṭarūpībhyām naṣṭarūpībhyaḥ
Genitivenaṣṭarūpyāḥ naṣṭarūpyoḥ naṣṭarūpīṇām
Locativenaṣṭarūpyām naṣṭarūpyoḥ naṣṭarūpīṣu

Compound naṣṭarūpi - naṣṭarūpī -

Adverb -naṣṭarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria