Declension table of ?naṣṭarūpā

Deva

FeminineSingularDualPlural
Nominativenaṣṭarūpā naṣṭarūpe naṣṭarūpāḥ
Vocativenaṣṭarūpe naṣṭarūpe naṣṭarūpāḥ
Accusativenaṣṭarūpām naṣṭarūpe naṣṭarūpāḥ
Instrumentalnaṣṭarūpayā naṣṭarūpābhyām naṣṭarūpābhiḥ
Dativenaṣṭarūpāyai naṣṭarūpābhyām naṣṭarūpābhyaḥ
Ablativenaṣṭarūpāyāḥ naṣṭarūpābhyām naṣṭarūpābhyaḥ
Genitivenaṣṭarūpāyāḥ naṣṭarūpayoḥ naṣṭarūpāṇām
Locativenaṣṭarūpāyām naṣṭarūpayoḥ naṣṭarūpāsu

Adverb -naṣṭarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria