Declension table of naṣṭarūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | naṣṭarūpam | naṣṭarūpe | naṣṭarūpāṇi |
Vocative | naṣṭarūpa | naṣṭarūpe | naṣṭarūpāṇi |
Accusative | naṣṭarūpam | naṣṭarūpe | naṣṭarūpāṇi |
Instrumental | naṣṭarūpeṇa | naṣṭarūpābhyām | naṣṭarūpaiḥ |
Dative | naṣṭarūpāya | naṣṭarūpābhyām | naṣṭarūpebhyaḥ |
Ablative | naṣṭarūpāt | naṣṭarūpābhyām | naṣṭarūpebhyaḥ |
Genitive | naṣṭarūpasya | naṣṭarūpayoḥ | naṣṭarūpāṇām |
Locative | naṣṭarūpe | naṣṭarūpayoḥ | naṣṭarūpeṣu |