Declension table of ?naṣṭarūpa

Deva

MasculineSingularDualPlural
Nominativenaṣṭarūpaḥ naṣṭarūpau naṣṭarūpāḥ
Vocativenaṣṭarūpa naṣṭarūpau naṣṭarūpāḥ
Accusativenaṣṭarūpam naṣṭarūpau naṣṭarūpān
Instrumentalnaṣṭarūpeṇa naṣṭarūpābhyām naṣṭarūpaiḥ naṣṭarūpebhiḥ
Dativenaṣṭarūpāya naṣṭarūpābhyām naṣṭarūpebhyaḥ
Ablativenaṣṭarūpāt naṣṭarūpābhyām naṣṭarūpebhyaḥ
Genitivenaṣṭarūpasya naṣṭarūpayoḥ naṣṭarūpāṇām
Locativenaṣṭarūpe naṣṭarūpayoḥ naṣṭarūpeṣu

Compound naṣṭarūpa -

Adverb -naṣṭarūpam -naṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria