Declension table of ?naṣṭapiṣṭa

Deva

NeuterSingularDualPlural
Nominativenaṣṭapiṣṭam naṣṭapiṣṭe naṣṭapiṣṭāni
Vocativenaṣṭapiṣṭa naṣṭapiṣṭe naṣṭapiṣṭāni
Accusativenaṣṭapiṣṭam naṣṭapiṣṭe naṣṭapiṣṭāni
Instrumentalnaṣṭapiṣṭena naṣṭapiṣṭābhyām naṣṭapiṣṭaiḥ
Dativenaṣṭapiṣṭāya naṣṭapiṣṭābhyām naṣṭapiṣṭebhyaḥ
Ablativenaṣṭapiṣṭāt naṣṭapiṣṭābhyām naṣṭapiṣṭebhyaḥ
Genitivenaṣṭapiṣṭasya naṣṭapiṣṭayoḥ naṣṭapiṣṭānām
Locativenaṣṭapiṣṭe naṣṭapiṣṭayoḥ naṣṭapiṣṭeṣu

Compound naṣṭapiṣṭa -

Adverb -naṣṭapiṣṭam -naṣṭapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria