Declension table of ?naṣṭapiṣṭa

Deva

MasculineSingularDualPlural
Nominativenaṣṭapiṣṭaḥ naṣṭapiṣṭau naṣṭapiṣṭāḥ
Vocativenaṣṭapiṣṭa naṣṭapiṣṭau naṣṭapiṣṭāḥ
Accusativenaṣṭapiṣṭam naṣṭapiṣṭau naṣṭapiṣṭān
Instrumentalnaṣṭapiṣṭena naṣṭapiṣṭābhyām naṣṭapiṣṭaiḥ naṣṭapiṣṭebhiḥ
Dativenaṣṭapiṣṭāya naṣṭapiṣṭābhyām naṣṭapiṣṭebhyaḥ
Ablativenaṣṭapiṣṭāt naṣṭapiṣṭābhyām naṣṭapiṣṭebhyaḥ
Genitivenaṣṭapiṣṭasya naṣṭapiṣṭayoḥ naṣṭapiṣṭānām
Locativenaṣṭapiṣṭe naṣṭapiṣṭayoḥ naṣṭapiṣṭeṣu

Compound naṣṭapiṣṭa -

Adverb -naṣṭapiṣṭam -naṣṭapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria