Declension table of ?naṣṭakāryārtha

Deva

NeuterSingularDualPlural
Nominativenaṣṭakāryārtham naṣṭakāryārthe naṣṭakāryārthāni
Vocativenaṣṭakāryārtha naṣṭakāryārthe naṣṭakāryārthāni
Accusativenaṣṭakāryārtham naṣṭakāryārthe naṣṭakāryārthāni
Instrumentalnaṣṭakāryārthena naṣṭakāryārthābhyām naṣṭakāryārthaiḥ
Dativenaṣṭakāryārthāya naṣṭakāryārthābhyām naṣṭakāryārthebhyaḥ
Ablativenaṣṭakāryārthāt naṣṭakāryārthābhyām naṣṭakāryārthebhyaḥ
Genitivenaṣṭakāryārthasya naṣṭakāryārthayoḥ naṣṭakāryārthānām
Locativenaṣṭakāryārthe naṣṭakāryārthayoḥ naṣṭakāryārtheṣu

Compound naṣṭakāryārtha -

Adverb -naṣṭakāryārtham -naṣṭakāryārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria