Declension table of ?naṣṭaiṣya

Deva

NeuterSingularDualPlural
Nominativenaṣṭaiṣyam naṣṭaiṣye naṣṭaiṣyāṇi
Vocativenaṣṭaiṣya naṣṭaiṣye naṣṭaiṣyāṇi
Accusativenaṣṭaiṣyam naṣṭaiṣye naṣṭaiṣyāṇi
Instrumentalnaṣṭaiṣyeṇa naṣṭaiṣyābhyām naṣṭaiṣyaiḥ
Dativenaṣṭaiṣyāya naṣṭaiṣyābhyām naṣṭaiṣyebhyaḥ
Ablativenaṣṭaiṣyāt naṣṭaiṣyābhyām naṣṭaiṣyebhyaḥ
Genitivenaṣṭaiṣyasya naṣṭaiṣyayoḥ naṣṭaiṣyāṇām
Locativenaṣṭaiṣye naṣṭaiṣyayoḥ naṣṭaiṣyeṣu

Compound naṣṭaiṣya -

Adverb -naṣṭaiṣyam -naṣṭaiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria