Declension table of ?naṣṭaiṣa

Deva

MasculineSingularDualPlural
Nominativenaṣṭaiṣaḥ naṣṭaiṣau naṣṭaiṣāḥ
Vocativenaṣṭaiṣa naṣṭaiṣau naṣṭaiṣāḥ
Accusativenaṣṭaiṣam naṣṭaiṣau naṣṭaiṣān
Instrumentalnaṣṭaiṣeṇa naṣṭaiṣābhyām naṣṭaiṣaiḥ naṣṭaiṣebhiḥ
Dativenaṣṭaiṣāya naṣṭaiṣābhyām naṣṭaiṣebhyaḥ
Ablativenaṣṭaiṣāt naṣṭaiṣābhyām naṣṭaiṣebhyaḥ
Genitivenaṣṭaiṣasya naṣṭaiṣayoḥ naṣṭaiṣāṇām
Locativenaṣṭaiṣe naṣṭaiṣayoḥ naṣṭaiṣeṣu

Compound naṣṭaiṣa -

Adverb -naṣṭaiṣam -naṣṭaiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria