सुबन्तावली नष्टहीनविकलविकृतस्वराRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नष्टहीनविकलविकृतस्वरा | नष्टहीनविकलविकृतस्वरे | नष्टहीनविकलविकृतस्वराः |
सम्बोधनम् | नष्टहीनविकलविकृतस्वरे | नष्टहीनविकलविकृतस्वरे | नष्टहीनविकलविकृतस्वराः |
द्वितीया | नष्टहीनविकलविकृतस्वराम् | नष्टहीनविकलविकृतस्वरे | नष्टहीनविकलविकृतस्वराः |
तृतीया | नष्टहीनविकलविकृतस्वरया | नष्टहीनविकलविकृतस्वराभ्याम् | नष्टहीनविकलविकृतस्वराभिः |
चतुर्थी | नष्टहीनविकलविकृतस्वरायै | नष्टहीनविकलविकृतस्वराभ्याम् | नष्टहीनविकलविकृतस्वराभ्यः |
पञ्चमी | नष्टहीनविकलविकृतस्वरायाः | नष्टहीनविकलविकृतस्वराभ्याम् | नष्टहीनविकलविकृतस्वराभ्यः |
षष्ठी | नष्टहीनविकलविकृतस्वरायाः | नष्टहीनविकलविकृतस्वरयोः | नष्टहीनविकलविकृतस्वराणाम् |
सप्तमी | नष्टहीनविकलविकृतस्वरायाम् | नष्टहीनविकलविकृतस्वरयोः | नष्टहीनविकलविकृतस्वरासु |