सुबन्तावली ?नष्टहीनविकलविकृतस्वरा

Roma

स्त्रीएकद्विबहु
प्रथमानष्टहीनविकलविकृतस्वरा नष्टहीनविकलविकृतस्वरे नष्टहीनविकलविकृतस्वराः
सम्बोधनम्नष्टहीनविकलविकृतस्वरे नष्टहीनविकलविकृतस्वरे नष्टहीनविकलविकृतस्वराः
द्वितीयानष्टहीनविकलविकृतस्वराम् नष्टहीनविकलविकृतस्वरे नष्टहीनविकलविकृतस्वराः
तृतीयानष्टहीनविकलविकृतस्वरया नष्टहीनविकलविकृतस्वराभ्याम् नष्टहीनविकलविकृतस्वराभिः
चतुर्थीनष्टहीनविकलविकृतस्वरायै नष्टहीनविकलविकृतस्वराभ्याम् नष्टहीनविकलविकृतस्वराभ्यः
पञ्चमीनष्टहीनविकलविकृतस्वरायाः नष्टहीनविकलविकृतस्वराभ्याम् नष्टहीनविकलविकृतस्वराभ्यः
षष्ठीनष्टहीनविकलविकृतस्वरायाः नष्टहीनविकलविकृतस्वरयोः नष्टहीनविकलविकृतस्वराणाम्
सप्तमीनष्टहीनविकलविकृतस्वरायाम् नष्टहीनविकलविकृतस्वरयोः नष्टहीनविकलविकृतस्वरासु

अव्यय ॰नष्टहीनविकलविकृतस्वरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria