सुबन्तावली ?नष्टहीनविकलविकृतस्वर

Roma

पुमान्एकद्विबहु
प्रथमानष्टहीनविकलविकृतस्वरः नष्टहीनविकलविकृतस्वरौ नष्टहीनविकलविकृतस्वराः
सम्बोधनम्नष्टहीनविकलविकृतस्वर नष्टहीनविकलविकृतस्वरौ नष्टहीनविकलविकृतस्वराः
द्वितीयानष्टहीनविकलविकृतस्वरम् नष्टहीनविकलविकृतस्वरौ नष्टहीनविकलविकृतस्वरान्
तृतीयानष्टहीनविकलविकृतस्वरेण नष्टहीनविकलविकृतस्वराभ्याम् नष्टहीनविकलविकृतस्वरैः नष्टहीनविकलविकृतस्वरेभिः
चतुर्थीनष्टहीनविकलविकृतस्वराय नष्टहीनविकलविकृतस्वराभ्याम् नष्टहीनविकलविकृतस्वरेभ्यः
पञ्चमीनष्टहीनविकलविकृतस्वरात् नष्टहीनविकलविकृतस्वराभ्याम् नष्टहीनविकलविकृतस्वरेभ्यः
षष्ठीनष्टहीनविकलविकृतस्वरस्य नष्टहीनविकलविकृतस्वरयोः नष्टहीनविकलविकृतस्वराणाम्
सप्तमीनष्टहीनविकलविकृतस्वरे नष्टहीनविकलविकृतस्वरयोः नष्टहीनविकलविकृतस्वरेषु

समास नष्टहीनविकलविकृतस्वर

अव्यय ॰नष्टहीनविकलविकृतस्वरम् ॰नष्टहीनविकलविकृतस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria