सुबन्तावली नष्टहीनविकलविकृतस्वरRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नष्टहीनविकलविकृतस्वरः | नष्टहीनविकलविकृतस्वरौ | नष्टहीनविकलविकृतस्वराः |
सम्बोधनम् | नष्टहीनविकलविकृतस्वर | नष्टहीनविकलविकृतस्वरौ | नष्टहीनविकलविकृतस्वराः |
द्वितीया | नष्टहीनविकलविकृतस्वरम् | नष्टहीनविकलविकृतस्वरौ | नष्टहीनविकलविकृतस्वरान् |
तृतीया | नष्टहीनविकलविकृतस्वरेण | नष्टहीनविकलविकृतस्वराभ्याम् | नष्टहीनविकलविकृतस्वरैः |
चतुर्थी | नष्टहीनविकलविकृतस्वराय | नष्टहीनविकलविकृतस्वराभ्याम् | नष्टहीनविकलविकृतस्वरेभ्यः |
पञ्चमी | नष्टहीनविकलविकृतस्वरात् | नष्टहीनविकलविकृतस्वराभ्याम् | नष्टहीनविकलविकृतस्वरेभ्यः |
षष्ठी | नष्टहीनविकलविकृतस्वरस्य | नष्टहीनविकलविकृतस्वरयोः | नष्टहीनविकलविकृतस्वराणाम् |
सप्तमी | नष्टहीनविकलविकृतस्वरे | नष्टहीनविकलविकृतस्वरयोः | नष्टहीनविकलविकृतस्वरेषु |