Declension table of naṣṭahavis

Deva

MasculineSingularDualPlural
Nominativenaṣṭahaviḥ naṣṭahaviṣau naṣṭahaviṣaḥ
Vocativenaṣṭahaviḥ naṣṭahaviṣau naṣṭahaviṣaḥ
Accusativenaṣṭahaviṣam naṣṭahaviṣau naṣṭahaviṣaḥ
Instrumentalnaṣṭahaviṣā naṣṭahavirbhyām naṣṭahavirbhiḥ
Dativenaṣṭahaviṣe naṣṭahavirbhyām naṣṭahavirbhyaḥ
Ablativenaṣṭahaviṣaḥ naṣṭahavirbhyām naṣṭahavirbhyaḥ
Genitivenaṣṭahaviṣaḥ naṣṭahaviṣoḥ naṣṭahaviṣām
Locativenaṣṭahaviṣi naṣṭahaviṣoḥ naṣṭahaviḥṣu

Compound naṣṭahavis -

Adverb -naṣṭahavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria