Declension table of ?naṣṭagaṇita

Deva

NeuterSingularDualPlural
Nominativenaṣṭagaṇitam naṣṭagaṇite naṣṭagaṇitāni
Vocativenaṣṭagaṇita naṣṭagaṇite naṣṭagaṇitāni
Accusativenaṣṭagaṇitam naṣṭagaṇite naṣṭagaṇitāni
Instrumentalnaṣṭagaṇitena naṣṭagaṇitābhyām naṣṭagaṇitaiḥ
Dativenaṣṭagaṇitāya naṣṭagaṇitābhyām naṣṭagaṇitebhyaḥ
Ablativenaṣṭagaṇitāt naṣṭagaṇitābhyām naṣṭagaṇitebhyaḥ
Genitivenaṣṭagaṇitasya naṣṭagaṇitayoḥ naṣṭagaṇitānām
Locativenaṣṭagaṇite naṣṭagaṇitayoḥ naṣṭagaṇiteṣu

Compound naṣṭagaṇita -

Adverb -naṣṭagaṇitam -naṣṭagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria