Declension table of ?naṣṭadṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativenaṣṭadṛṣṭi_ā naṣṭadṛṣṭi_e naṣṭadṛṣṭi_āḥ
Vocativenaṣṭadṛṣṭi_e naṣṭadṛṣṭi_e naṣṭadṛṣṭi_āḥ
Accusativenaṣṭadṛṣṭi_ām naṣṭadṛṣṭi_e naṣṭadṛṣṭi_āḥ
Instrumentalnaṣṭadṛṣṭi_ayā naṣṭadṛṣṭi_ābhyām naṣṭadṛṣṭi_ābhiḥ
Dativenaṣṭadṛṣṭi_āyai naṣṭadṛṣṭi_ābhyām naṣṭadṛṣṭi_ābhyaḥ
Ablativenaṣṭadṛṣṭi_āyāḥ naṣṭadṛṣṭi_ābhyām naṣṭadṛṣṭi_ābhyaḥ
Genitivenaṣṭadṛṣṭi_āyāḥ naṣṭadṛṣṭi_ayoḥ naṣṭadṛṣṭi_ānām
Locativenaṣṭadṛṣṭi_āyām naṣṭadṛṣṭi_ayoḥ naṣṭadṛṣṭi_āsu

Adverb -naṣṭadṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria