Declension table of ?naṣṭadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativenaṣṭadṛṣṭi naṣṭadṛṣṭinī naṣṭadṛṣṭīni
Vocativenaṣṭadṛṣṭi naṣṭadṛṣṭinī naṣṭadṛṣṭīni
Accusativenaṣṭadṛṣṭi naṣṭadṛṣṭinī naṣṭadṛṣṭīni
Instrumentalnaṣṭadṛṣṭinā naṣṭadṛṣṭibhyām naṣṭadṛṣṭibhiḥ
Dativenaṣṭadṛṣṭine naṣṭadṛṣṭibhyām naṣṭadṛṣṭibhyaḥ
Ablativenaṣṭadṛṣṭinaḥ naṣṭadṛṣṭibhyām naṣṭadṛṣṭibhyaḥ
Genitivenaṣṭadṛṣṭinaḥ naṣṭadṛṣṭinoḥ naṣṭadṛṣṭīnām
Locativenaṣṭadṛṣṭini naṣṭadṛṣṭinoḥ naṣṭadṛṣṭiṣu

Compound naṣṭadṛṣṭi -

Adverb -naṣṭadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria