Declension table of ?naṣṭaceṣṭatā

Deva

FeminineSingularDualPlural
Nominativenaṣṭaceṣṭatā naṣṭaceṣṭate naṣṭaceṣṭatāḥ
Vocativenaṣṭaceṣṭate naṣṭaceṣṭate naṣṭaceṣṭatāḥ
Accusativenaṣṭaceṣṭatām naṣṭaceṣṭate naṣṭaceṣṭatāḥ
Instrumentalnaṣṭaceṣṭatayā naṣṭaceṣṭatābhyām naṣṭaceṣṭatābhiḥ
Dativenaṣṭaceṣṭatāyai naṣṭaceṣṭatābhyām naṣṭaceṣṭatābhyaḥ
Ablativenaṣṭaceṣṭatāyāḥ naṣṭaceṣṭatābhyām naṣṭaceṣṭatābhyaḥ
Genitivenaṣṭaceṣṭatāyāḥ naṣṭaceṣṭatayoḥ naṣṭaceṣṭatānām
Locativenaṣṭaceṣṭatāyām naṣṭaceṣṭatayoḥ naṣṭaceṣṭatāsu

Adverb -naṣṭaceṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria