Declension table of ?naṣṭaceṣṭa

Deva

NeuterSingularDualPlural
Nominativenaṣṭaceṣṭam naṣṭaceṣṭe naṣṭaceṣṭāni
Vocativenaṣṭaceṣṭa naṣṭaceṣṭe naṣṭaceṣṭāni
Accusativenaṣṭaceṣṭam naṣṭaceṣṭe naṣṭaceṣṭāni
Instrumentalnaṣṭaceṣṭena naṣṭaceṣṭābhyām naṣṭaceṣṭaiḥ
Dativenaṣṭaceṣṭāya naṣṭaceṣṭābhyām naṣṭaceṣṭebhyaḥ
Ablativenaṣṭaceṣṭāt naṣṭaceṣṭābhyām naṣṭaceṣṭebhyaḥ
Genitivenaṣṭaceṣṭasya naṣṭaceṣṭayoḥ naṣṭaceṣṭānām
Locativenaṣṭaceṣṭe naṣṭaceṣṭayoḥ naṣṭaceṣṭeṣu

Compound naṣṭaceṣṭa -

Adverb -naṣṭaceṣṭam -naṣṭaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria